निञ्ज् धातुरूपाणि - णिजिँ शुद्धौ - अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निञ्जिषीष्ट
निञ्जिषीयास्ताम्
निञ्जिषीरन्
मध्यम
निञ्जिषीष्ठाः
निञ्जिषीयास्थाम्
निञ्जिषीध्वम्
उत्तम
निञ्जिषीय
निञ्जिषीवहि
निञ्जिषीमहि