नाध् + यङ् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नानाधाञ्चक्रे / नानाधांचक्रे / नानाधाम्बभूव / नानाधांबभूव / नानाधामास
नानाधाञ्चक्राते / नानाधांचक्राते / नानाधाम्बभूवतुः / नानाधांबभूवतुः / नानाधामासतुः
नानाधाञ्चक्रिरे / नानाधांचक्रिरे / नानाधाम्बभूवुः / नानाधांबभूवुः / नानाधामासुः
मध्यम
नानाधाञ्चकृषे / नानाधांचकृषे / नानाधाम्बभूविथ / नानाधांबभूविथ / नानाधामासिथ
नानाधाञ्चक्राथे / नानाधांचक्राथे / नानाधाम्बभूवथुः / नानाधांबभूवथुः / नानाधामासथुः
नानाधाञ्चकृढ्वे / नानाधांचकृढ्वे / नानाधाम्बभूव / नानाधांबभूव / नानाधामास
उत्तम
नानाधाञ्चक्रे / नानाधांचक्रे / नानाधाम्बभूव / नानाधांबभूव / नानाधामास
नानाधाञ्चकृवहे / नानाधांचकृवहे / नानाधाम्बभूविव / नानाधांबभूविव / नानाधामासिव
नानाधाञ्चकृमहे / नानाधांचकृमहे / नानाधाम्बभूविम / नानाधांबभूविम / नानाधामासिम