नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिष्येत
निनाथयिष्येयाताम्
निनाथयिष्येरन्
मध्यम
निनाथयिष्येथाः
निनाथयिष्येयाथाम्
निनाथयिष्येध्वम्
उत्तम
निनाथयिष्येय
निनाथयिष्येवहि
निनाथयिष्येमहि