नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिष्यताम्
निनाथयिष्येताम्
निनाथयिष्यन्ताम्
मध्यम
निनाथयिष्यस्व
निनाथयिष्येथाम्
निनाथयिष्यध्वम्
उत्तम
निनाथयिष्यै
निनाथयिष्यावहै
निनाथयिष्यामहै