नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिषिष्यते
निनाथयिषिष्येते
निनाथयिषिष्यन्ते
मध्यम
निनाथयिषिष्यसे
निनाथयिषिष्येथे
निनाथयिषिष्यध्वे
उत्तम
निनाथयिषिष्ये
निनाथयिषिष्यावहे
निनाथयिषिष्यामहे