नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिष्यते
निनाथयिष्येते
निनाथयिष्यन्ते
मध्यम
निनाथयिष्यसे
निनाथयिष्येथे
निनाथयिष्यध्वे
उत्तम
निनाथयिष्ये
निनाथयिष्यावहे
निनाथयिष्यामहे