नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषति
निनाथयिषतः
निनाथयिषन्ति
मध्यम
निनाथयिषसि
निनाथयिषथः
निनाथयिषथ
उत्तम
निनाथयिषामि
निनाथयिषावः
निनाथयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषाञ्चकार / निनाथयिषांचकार / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चक्रतुः / निनाथयिषांचक्रतुः / निनाथयिषाम्बभूवतुः / निनाथयिषांबभूवतुः / निनाथयिषामासतुः
निनाथयिषाञ्चक्रुः / निनाथयिषांचक्रुः / निनाथयिषाम्बभूवुः / निनाथयिषांबभूवुः / निनाथयिषामासुः
मध्यम
निनाथयिषाञ्चकर्थ / निनाथयिषांचकर्थ / निनाथयिषाम्बभूविथ / निनाथयिषांबभूविथ / निनाथयिषामासिथ
निनाथयिषाञ्चक्रथुः / निनाथयिषांचक्रथुः / निनाथयिषाम्बभूवथुः / निनाथयिषांबभूवथुः / निनाथयिषामासथुः
निनाथयिषाञ्चक्र / निनाथयिषांचक्र / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
उत्तम
निनाथयिषाञ्चकर / निनाथयिषांचकर / निनाथयिषाञ्चकार / निनाथयिषांचकार / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चकृव / निनाथयिषांचकृव / निनाथयिषाम्बभूविव / निनाथयिषांबभूविव / निनाथयिषामासिव
निनाथयिषाञ्चकृम / निनाथयिषांचकृम / निनाथयिषाम्बभूविम / निनाथयिषांबभूविम / निनाथयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिता
निनाथयिषितारौ
निनाथयिषितारः
मध्यम
निनाथयिषितासि
निनाथयिषितास्थः
निनाथयिषितास्थ
उत्तम
निनाथयिषितास्मि
निनाथयिषितास्वः
निनाथयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिष्यति
निनाथयिषिष्यतः
निनाथयिषिष्यन्ति
मध्यम
निनाथयिषिष्यसि
निनाथयिषिष्यथः
निनाथयिषिष्यथ
उत्तम
निनाथयिषिष्यामि
निनाथयिषिष्यावः
निनाथयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषतात् / निनाथयिषताद् / निनाथयिषतु
निनाथयिषताम्
निनाथयिषन्तु
मध्यम
निनाथयिषतात् / निनाथयिषताद् / निनाथयिष
निनाथयिषतम्
निनाथयिषत
उत्तम
निनाथयिषाणि
निनाथयिषाव
निनाथयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषत् / अनिनाथयिषद्
अनिनाथयिषताम्
अनिनाथयिषन्
मध्यम
अनिनाथयिषः
अनिनाथयिषतम्
अनिनाथयिषत
उत्तम
अनिनाथयिषम्
अनिनाथयिषाव
अनिनाथयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषेत् / निनाथयिषेद्
निनाथयिषेताम्
निनाथयिषेयुः
मध्यम
निनाथयिषेः
निनाथयिषेतम्
निनाथयिषेत
उत्तम
निनाथयिषेयम्
निनाथयिषेव
निनाथयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिष्यात् / निनाथयिष्याद्
निनाथयिष्यास्ताम्
निनाथयिष्यासुः
मध्यम
निनाथयिष्याः
निनाथयिष्यास्तम्
निनाथयिष्यास्त
उत्तम
निनाथयिष्यासम्
निनाथयिष्यास्व
निनाथयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषीत् / अनिनाथयिषीद्
अनिनाथयिषिष्टाम्
अनिनाथयिषिषुः
मध्यम
अनिनाथयिषीः
अनिनाथयिषिष्टम्
अनिनाथयिषिष्ट
उत्तम
अनिनाथयिषिषम्
अनिनाथयिषिष्व
अनिनाथयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषिष्यत् / अनिनाथयिषिष्यद्
अनिनाथयिषिष्यताम्
अनिनाथयिषिष्यन्
मध्यम
अनिनाथयिषिष्यः
अनिनाथयिषिष्यतम्
अनिनाथयिषिष्यत
उत्तम
अनिनाथयिषिष्यम्
अनिनाथयिषिष्याव
अनिनाथयिषिष्याम