नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषते
निनाथयिषेते
निनाथयिषन्ते
मध्यम
निनाथयिषसे
निनाथयिषेथे
निनाथयिषध्वे
उत्तम
निनाथयिषे
निनाथयिषावहे
निनाथयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषाञ्चक्रे / निनाथयिषांचक्रे / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चक्राते / निनाथयिषांचक्राते / निनाथयिषाम्बभूवतुः / निनाथयिषांबभूवतुः / निनाथयिषामासतुः
निनाथयिषाञ्चक्रिरे / निनाथयिषांचक्रिरे / निनाथयिषाम्बभूवुः / निनाथयिषांबभूवुः / निनाथयिषामासुः
मध्यम
निनाथयिषाञ्चकृषे / निनाथयिषांचकृषे / निनाथयिषाम्बभूविथ / निनाथयिषांबभूविथ / निनाथयिषामासिथ
निनाथयिषाञ्चक्राथे / निनाथयिषांचक्राथे / निनाथयिषाम्बभूवथुः / निनाथयिषांबभूवथुः / निनाथयिषामासथुः
निनाथयिषाञ्चकृढ्वे / निनाथयिषांचकृढ्वे / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
उत्तम
निनाथयिषाञ्चक्रे / निनाथयिषांचक्रे / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चकृवहे / निनाथयिषांचकृवहे / निनाथयिषाम्बभूविव / निनाथयिषांबभूविव / निनाथयिषामासिव
निनाथयिषाञ्चकृमहे / निनाथयिषांचकृमहे / निनाथयिषाम्बभूविम / निनाथयिषांबभूविम / निनाथयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिता
निनाथयिषितारौ
निनाथयिषितारः
मध्यम
निनाथयिषितासे
निनाथयिषितासाथे
निनाथयिषिताध्वे
उत्तम
निनाथयिषिताहे
निनाथयिषितास्वहे
निनाथयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिष्यते
निनाथयिषिष्येते
निनाथयिषिष्यन्ते
मध्यम
निनाथयिषिष्यसे
निनाथयिषिष्येथे
निनाथयिषिष्यध्वे
उत्तम
निनाथयिषिष्ये
निनाथयिषिष्यावहे
निनाथयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषताम्
निनाथयिषेताम्
निनाथयिषन्ताम्
मध्यम
निनाथयिषस्व
निनाथयिषेथाम्
निनाथयिषध्वम्
उत्तम
निनाथयिषै
निनाथयिषावहै
निनाथयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषत
अनिनाथयिषेताम्
अनिनाथयिषन्त
मध्यम
अनिनाथयिषथाः
अनिनाथयिषेथाम्
अनिनाथयिषध्वम्
उत्तम
अनिनाथयिषे
अनिनाथयिषावहि
अनिनाथयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषेत
निनाथयिषेयाताम्
निनाथयिषेरन्
मध्यम
निनाथयिषेथाः
निनाथयिषेयाथाम्
निनाथयिषेध्वम्
उत्तम
निनाथयिषेय
निनाथयिषेवहि
निनाथयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिषीष्ट
निनाथयिषिषीयास्ताम्
निनाथयिषिषीरन्
मध्यम
निनाथयिषिषीष्ठाः
निनाथयिषिषीयास्थाम्
निनाथयिषिषीध्वम्
उत्तम
निनाथयिषिषीय
निनाथयिषिषीवहि
निनाथयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषिष्ट
अनिनाथयिषिषाताम्
अनिनाथयिषिषत
मध्यम
अनिनाथयिषिष्ठाः
अनिनाथयिषिषाथाम्
अनिनाथयिषिढ्वम्
उत्तम
अनिनाथयिषिषि
अनिनाथयिषिष्वहि
अनिनाथयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषिष्यत
अनिनाथयिषिष्येताम्
अनिनाथयिषिष्यन्त
मध्यम
अनिनाथयिषिष्यथाः
अनिनाथयिषिष्येथाम्
अनिनाथयिषिष्यध्वम्
उत्तम
अनिनाथयिषिष्ये
अनिनाथयिषिष्यावहि
अनिनाथयिषिष्यामहि