नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिषिष्यति
निनाथयिषिष्यतः
निनाथयिषिष्यन्ति
मध्यम
निनाथयिषिष्यसि
निनाथयिषिष्यथः
निनाथयिषिष्यथ
उत्तम
निनाथयिषिष्यामि
निनाथयिषिष्यावः
निनाथयिषिष्यामः