नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनिनाथयिषिष्यत् / अनिनाथयिषिष्यद्
अनिनाथयिषिष्यताम्
अनिनाथयिषिष्यन्
मध्यम
अनिनाथयिषिष्यः
अनिनाथयिषिष्यतम्
अनिनाथयिषिष्यत
उत्तम
अनिनाथयिषिष्यम्
अनिनाथयिषिष्याव
अनिनाथयिषिष्याम