नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनिनाथयिषिष्यत
अनिनाथयिषिष्येताम्
अनिनाथयिषिष्यन्त
मध्यम
अनिनाथयिषिष्यथाः
अनिनाथयिषिष्येथाम्
अनिनाथयिषिष्यध्वम्
उत्तम
अनिनाथयिषिष्ये
अनिनाथयिषिष्यावहि
अनिनाथयिषिष्यामहि