नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिषिता
निनाथयिषितारौ
निनाथयिषितारः
मध्यम
निनाथयिषितासि
निनाथयिषितास्थः
निनाथयिषितास्थ
उत्तम
निनाथयिषितास्मि
निनाथयिषितास्वः
निनाथयिषितास्मः