नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनिनाथयिषीत् / अनिनाथयिषीद्
अनिनाथयिषिष्टाम्
अनिनाथयिषिषुः
मध्यम
अनिनाथयिषीः
अनिनाथयिषिष्टम्
अनिनाथयिषिष्ट
उत्तम
अनिनाथयिषिषम्
अनिनाथयिषिष्व
अनिनाथयिषिष्म