नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिषाञ्चकार / निनाथयिषांचकार / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चक्रतुः / निनाथयिषांचक्रतुः / निनाथयिषाम्बभूवतुः / निनाथयिषांबभूवतुः / निनाथयिषामासतुः
निनाथयिषाञ्चक्रुः / निनाथयिषांचक्रुः / निनाथयिषाम्बभूवुः / निनाथयिषांबभूवुः / निनाथयिषामासुः
मध्यम
निनाथयिषाञ्चकर्थ / निनाथयिषांचकर्थ / निनाथयिषाम्बभूविथ / निनाथयिषांबभूविथ / निनाथयिषामासिथ
निनाथयिषाञ्चक्रथुः / निनाथयिषांचक्रथुः / निनाथयिषाम्बभूवथुः / निनाथयिषांबभूवथुः / निनाथयिषामासथुः
निनाथयिषाञ्चक्र / निनाथयिषांचक्र / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
उत्तम
निनाथयिषाञ्चकर / निनाथयिषांचकर / निनाथयिषाञ्चकार / निनाथयिषांचकार / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चकृव / निनाथयिषांचकृव / निनाथयिषाम्बभूविव / निनाथयिषांबभूविव / निनाथयिषामासिव
निनाथयिषाञ्चकृम / निनाथयिषांचकृम / निनाथयिषाम्बभूविम / निनाथयिषांबभूविम / निनाथयिषामासिम