नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिषाञ्चक्रे / निनाथयिषांचक्रे / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चक्राते / निनाथयिषांचक्राते / निनाथयिषाम्बभूवतुः / निनाथयिषांबभूवतुः / निनाथयिषामासतुः
निनाथयिषाञ्चक्रिरे / निनाथयिषांचक्रिरे / निनाथयिषाम्बभूवुः / निनाथयिषांबभूवुः / निनाथयिषामासुः
मध्यम
निनाथयिषाञ्चकृषे / निनाथयिषांचकृषे / निनाथयिषाम्बभूविथ / निनाथयिषांबभूविथ / निनाथयिषामासिथ
निनाथयिषाञ्चक्राथे / निनाथयिषांचक्राथे / निनाथयिषाम्बभूवथुः / निनाथयिषांबभूवथुः / निनाथयिषामासथुः
निनाथयिषाञ्चकृढ्वे / निनाथयिषांचकृढ्वे / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
उत्तम
निनाथयिषाञ्चक्रे / निनाथयिषांचक्रे / निनाथयिषाम्बभूव / निनाथयिषांबभूव / निनाथयिषामास
निनाथयिषाञ्चकृवहे / निनाथयिषांचकृवहे / निनाथयिषाम्बभूविव / निनाथयिषांबभूविव / निनाथयिषामासिव
निनाथयिषाञ्चकृमहे / निनाथयिषांचकृमहे / निनाथयिषाम्बभूविम / निनाथयिषांबभूविम / निनाथयिषामासिम