नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिष्यात् / निनाथयिष्याद्
निनाथयिष्यास्ताम्
निनाथयिष्यासुः
मध्यम
निनाथयिष्याः
निनाथयिष्यास्तम्
निनाथयिष्यास्त
उत्तम
निनाथयिष्यासम्
निनाथयिष्यास्व
निनाथयिष्यास्म