नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निनाथयिषिषीष्ट
निनाथयिषिषीयास्ताम्
निनाथयिषिषीरन्
मध्यम
निनाथयिषिषीष्ठाः
निनाथयिषिषीयास्थाम्
निनाथयिषिषीध्वम्
उत्तम
निनाथयिषिषीय
निनाथयिषिषीवहि
निनाथयिषिषीमहि