नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयति
नर्दयतः
नर्दयन्ति
मध्यम
नर्दयसि
नर्दयथः
नर्दयथ
उत्तम
नर्दयामि
नर्दयावः
नर्दयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्रतुः / नर्दयांचक्रतुः / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्रुः / नर्दयांचक्रुः / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
मध्यम
नर्दयाञ्चकर्थ / नर्दयांचकर्थ / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चक्रथुः / नर्दयांचक्रथुः / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चक्र / नर्दयांचक्र / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
उत्तम
नर्दयाञ्चकर / नर्दयांचकर / नर्दयाञ्चकार / नर्दयांचकार / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृव / नर्दयांचकृव / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृम / नर्दयांचकृम / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयिता
नर्दयितारौ
नर्दयितारः
मध्यम
नर्दयितासि
नर्दयितास्थः
नर्दयितास्थ
उत्तम
नर्दयितास्मि
नर्दयितास्वः
नर्दयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयिष्यति
नर्दयिष्यतः
नर्दयिष्यन्ति
मध्यम
नर्दयिष्यसि
नर्दयिष्यथः
नर्दयिष्यथ
उत्तम
नर्दयिष्यामि
नर्दयिष्यावः
नर्दयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयतात् / नर्दयताद् / नर्दयतु
नर्दयताम्
नर्दयन्तु
मध्यम
नर्दयतात् / नर्दयताद् / नर्दय
नर्दयतम्
नर्दयत
उत्तम
नर्दयानि
नर्दयाव
नर्दयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्दयत् / अनर्दयद्
अनर्दयताम्
अनर्दयन्
मध्यम
अनर्दयः
अनर्दयतम्
अनर्दयत
उत्तम
अनर्दयम्
अनर्दयाव
अनर्दयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयेत् / नर्दयेद्
नर्दयेताम्
नर्दयेयुः
मध्यम
नर्दयेः
नर्दयेतम्
नर्दयेत
उत्तम
नर्दयेयम्
नर्दयेव
नर्दयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नर्द्यात् / नर्द्याद्
नर्द्यास्ताम्
नर्द्यासुः
मध्यम
नर्द्याः
नर्द्यास्तम्
नर्द्यास्त
उत्तम
नर्द्यासम्
नर्द्यास्व
नर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अननर्दत् / अननर्दद्
अननर्दताम्
अननर्दन्
मध्यम
अननर्दः
अननर्दतम्
अननर्दत
उत्तम
अननर्दम्
अननर्दाव
अननर्दाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्दयिष्यत् / अनर्दयिष्यद्
अनर्दयिष्यताम्
अनर्दयिष्यन्
मध्यम
अनर्दयिष्यः
अनर्दयिष्यतम्
अनर्दयिष्यत
उत्तम
अनर्दयिष्यम्
अनर्दयिष्याव
अनर्दयिष्याम