नर्द् + णिच् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयते
नर्दयेते
नर्दयन्ते
मध्यम
नर्दयसे
नर्दयेथे
नर्दयध्वे
उत्तम
नर्दये
नर्दयावहे
नर्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चक्राते / नर्दयांचक्राते / नर्दयाम्बभूवतुः / नर्दयांबभूवतुः / नर्दयामासतुः
नर्दयाञ्चक्रिरे / नर्दयांचक्रिरे / नर्दयाम्बभूवुः / नर्दयांबभूवुः / नर्दयामासुः
मध्यम
नर्दयाञ्चकृषे / नर्दयांचकृषे / नर्दयाम्बभूविथ / नर्दयांबभूविथ / नर्दयामासिथ
नर्दयाञ्चक्राथे / नर्दयांचक्राथे / नर्दयाम्बभूवथुः / नर्दयांबभूवथुः / नर्दयामासथुः
नर्दयाञ्चकृढ्वे / नर्दयांचकृढ्वे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
उत्तम
नर्दयाञ्चक्रे / नर्दयांचक्रे / नर्दयाम्बभूव / नर्दयांबभूव / नर्दयामास
नर्दयाञ्चकृवहे / नर्दयांचकृवहे / नर्दयाम्बभूविव / नर्दयांबभूविव / नर्दयामासिव
नर्दयाञ्चकृमहे / नर्दयांचकृमहे / नर्दयाम्बभूविम / नर्दयांबभूविम / नर्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयिता
नर्दयितारौ
नर्दयितारः
मध्यम
नर्दयितासे
नर्दयितासाथे
नर्दयिताध्वे
उत्तम
नर्दयिताहे
नर्दयितास्वहे
नर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयिष्यते
नर्दयिष्येते
नर्दयिष्यन्ते
मध्यम
नर्दयिष्यसे
नर्दयिष्येथे
नर्दयिष्यध्वे
उत्तम
नर्दयिष्ये
नर्दयिष्यावहे
नर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयताम्
नर्दयेताम्
नर्दयन्ताम्
मध्यम
नर्दयस्व
नर्दयेथाम्
नर्दयध्वम्
उत्तम
नर्दयै
नर्दयावहै
नर्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्दयत
अनर्दयेताम्
अनर्दयन्त
मध्यम
अनर्दयथाः
अनर्दयेथाम्
अनर्दयध्वम्
उत्तम
अनर्दये
अनर्दयावहि
अनर्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयेत
नर्दयेयाताम्
नर्दयेरन्
मध्यम
नर्दयेथाः
नर्दयेयाथाम्
नर्दयेध्वम्
उत्तम
नर्दयेय
नर्दयेवहि
नर्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नर्दयिषीष्ट
नर्दयिषीयास्ताम्
नर्दयिषीरन्
मध्यम
नर्दयिषीष्ठाः
नर्दयिषीयास्थाम्
नर्दयिषीढ्वम् / नर्दयिषीध्वम्
उत्तम
नर्दयिषीय
नर्दयिषीवहि
नर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अननर्दत
अननर्देताम्
अननर्दन्त
मध्यम
अननर्दथाः
अननर्देथाम्
अननर्दध्वम्
उत्तम
अननर्दे
अननर्दावहि
अननर्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनर्दयिष्यत
अनर्दयिष्येताम्
अनर्दयिष्यन्त
मध्यम
अनर्दयिष्यथाः
अनर्दयिष्येथाम्
अनर्दयिष्यध्वम्
उत्तम
अनर्दयिष्ये
अनर्दयिष्यावहि
अनर्दयिष्यामहि