नभ् धातुरूपाणि - णभँ हिंसायाम् - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नभ्येत् / नभ्येद्
नभ्येताम्
नभ्येयुः
मध्यम
नभ्येः
नभ्येतम्
नभ्येत
उत्तम
नभ्येयम्
नभ्येव
नभ्येम