नभ् धातुरूपाणि - णभँ हिंसायाम् - क्र्यादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाभीत् / अनाभीद् / अनभीत् / अनभीद्
अनाभिष्टाम् / अनभिष्टाम्
अनाभिषुः / अनभिषुः
मध्यम
अनाभीः / अनभीः
अनाभिष्टम् / अनभिष्टम्
अनाभिष्ट / अनभिष्ट
उत्तम
अनाभिषम् / अनभिषम्
अनाभिष्व / अनभिष्व
अनाभिष्म / अनभिष्म