नन्द् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दिष्यते
नन्दिष्येते
नन्दिष्यन्ते
मध्यम
नन्दिष्यसे
नन्दिष्येथे
नन्दिष्यध्वे
उत्तम
नन्दिष्ये
नन्दिष्यावहे
नन्दिष्यामहे