नन्द् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनन्दिष्यत् / अनन्दिष्यद्
अनन्दिष्यताम्
अनन्दिष्यन्
मध्यम
अनन्दिष्यः
अनन्दिष्यतम्
अनन्दिष्यत
उत्तम
अनन्दिष्यम्
अनन्दिष्याव
अनन्दिष्याम