नन्द् + णिच् धातुरूपाणि - टुनदिँ समृद्धौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयते
नन्दयेते
नन्दयन्ते
मध्यम
नन्दयसे
नन्दयेथे
नन्दयध्वे
उत्तम
नन्दये
नन्दयावहे
नन्दयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
मध्यम
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
उत्तम
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयिता
नन्दयितारौ
नन्दयितारः
मध्यम
नन्दयितासे
नन्दयितासाथे
नन्दयिताध्वे
उत्तम
नन्दयिताहे
नन्दयितास्वहे
नन्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयिष्यते
नन्दयिष्येते
नन्दयिष्यन्ते
मध्यम
नन्दयिष्यसे
नन्दयिष्येथे
नन्दयिष्यध्वे
उत्तम
नन्दयिष्ये
नन्दयिष्यावहे
नन्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयताम्
नन्दयेताम्
नन्दयन्ताम्
मध्यम
नन्दयस्व
नन्दयेथाम्
नन्दयध्वम्
उत्तम
नन्दयै
नन्दयावहै
नन्दयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दयत
अनन्दयेताम्
अनन्दयन्त
मध्यम
अनन्दयथाः
अनन्दयेथाम्
अनन्दयध्वम्
उत्तम
अनन्दये
अनन्दयावहि
अनन्दयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयेत
नन्दयेयाताम्
नन्दयेरन्
मध्यम
नन्दयेथाः
नन्दयेयाथाम्
नन्दयेध्वम्
उत्तम
नन्दयेय
नन्दयेवहि
नन्दयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयिषीष्ट
नन्दयिषीयास्ताम्
नन्दयिषीरन्
मध्यम
नन्दयिषीष्ठाः
नन्दयिषीयास्थाम्
नन्दयिषीढ्वम् / नन्दयिषीध्वम्
उत्तम
नन्दयिषीय
नन्दयिषीवहि
नन्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अननन्दत
अननन्देताम्
अननन्दन्त
मध्यम
अननन्दथाः
अननन्देथाम्
अननन्दध्वम्
उत्तम
अननन्दे
अननन्दावहि
अननन्दामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दयिष्यत
अनन्दयिष्येताम्
अनन्दयिष्यन्त
मध्यम
अनन्दयिष्यथाः
अनन्दयिष्येथाम्
अनन्दयिष्यध्वम्
उत्तम
अनन्दयिष्ये
अनन्दयिष्यावहि
अनन्दयिष्यामहि