नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाट्येत / नट्येत
नाट्येयाताम् / नट्येयाताम्
नाट्येरन् / नट्येरन्
मध्यम
नाट्येथाः / नट्येथाः
नाट्येयाथाम् / नट्येयाथाम्
नाट्येध्वम् / नट्येध्वम्
उत्तम
नाट्येय / नट्येय
नाट्येवहि / नट्येवहि
नाट्येमहि / नट्येमहि