नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाट्यताम् / नट्यताम्
नाट्येताम् / नट्येताम्
नाट्यन्ताम् / नट्यन्ताम्
मध्यम
नाट्यस्व / नट्यस्व
नाट्येथाम् / नट्येथाम्
नाट्यध्वम् / नट्यध्वम्
उत्तम
नाट्यै / नट्यै
नाट्यावहै / नट्यावहै
नाट्यामहै / नट्यामहै