नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटिष्यते / नाटयिष्यते / नटिष्यते
नाटिष्येते / नाटयिष्येते / नटिष्येते
नाटिष्यन्ते / नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटिष्यसे / नाटयिष्यसे / नटिष्यसे
नाटिष्येथे / नाटयिष्येथे / नटिष्येथे
नाटिष्यध्वे / नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटिष्ये / नाटयिष्ये / नटिष्ये
नाटिष्यावहे / नाटयिष्यावहे / नटिष्यावहे
नाटिष्यामहे / नाटयिष्यामहे / नटिष्यामहे