नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाटिष्यत / अनाटयिष्यत / अनटिष्यत
अनाटिष्येताम् / अनाटयिष्येताम् / अनटिष्येताम्
अनाटिष्यन्त / अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटिष्यथाः / अनाटयिष्यथाः / अनटिष्यथाः
अनाटिष्येथाम् / अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटिष्यध्वम् / अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटिष्ये / अनाटयिष्ये / अनटिष्ये
अनाटिष्यावहि / अनाटयिष्यावहि / अनटिष्यावहि
अनाटिष्यामहि / अनाटयिष्यामहि / अनटिष्यामहि