नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटिता / नाटयिता / नटिता
नाटितारौ / नाटयितारौ / नटितारौ
नाटितारः / नाटयितारः / नटितारः
मध्यम
नाटितासे / नाटयितासे / नटितासे
नाटितासाथे / नाटयितासाथे / नटितासाथे
नाटिताध्वे / नाटयिताध्वे / नटिताध्वे
उत्तम
नाटिताहे / नाटयिताहे / नटिताहे
नाटितास्वहे / नाटयितास्वहे / नटितास्वहे
नाटितास्महे / नाटयितास्महे / नटितास्महे