नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाटि
अनाटिषाताम् / अनाटयिषाताम् / अनटिषाताम्
अनाटिषत / अनाटयिषत / अनटिषत
मध्यम
अनाटिष्ठाः / अनाटयिष्ठाः / अनटिष्ठाः
अनाटिषाथाम् / अनाटयिषाथाम् / अनटिषाथाम्
अनाटिढ्वम् / अनाटयिढ्वम् / अनाटयिध्वम् / अनटिढ्वम्
उत्तम
अनाटिषि / अनाटयिषि / अनटिषि
अनाटिष्वहि / अनाटयिष्वहि / अनटिष्वहि
अनाटिष्महि / अनाटयिष्महि / अनटिष्महि