नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवाते / नाटयांबभूवाते / नाटयामासाते / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूविरे / नाटयांबभूविरे / नाटयामासिरे / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविषे / नाटयांबभूविषे / नाटयामासिषे / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवाथे / नाटयांबभूवाथे / नाटयामासाथे / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूविध्वे / नाटयांबभूविध्वे / नाटयाम्बभूविढ्वे / नाटयांबभूविढ्वे / नाटयामासिध्वे / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविवहे / नाटयांबभूविवहे / नाटयामासिवहे / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविमहे / नाटयांबभूविमहे / नाटयामासिमहे / नेटिमहे