नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाट्यते / नट्यते
नाट्येते / नट्येते
नाट्यन्ते / नट्यन्ते
मध्यम
नाट्यसे / नट्यसे
नाट्येथे / नट्येथे
नाट्यध्वे / नट्यध्वे
उत्तम
नाट्ये / नट्ये
नाट्यावहे / नट्यावहे
नाट्यामहे / नट्यामहे