नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाट्यत / अनट्यत
अनाट्येताम् / अनट्येताम्
अनाट्यन्त / अनट्यन्त
मध्यम
अनाट्यथाः / अनट्यथाः
अनाट्येथाम् / अनट्येथाम्
अनाट्यध्वम् / अनट्यध्वम्
उत्तम
अनाट्ये / अनट्ये
अनाट्यावहि / अनट्यावहि
अनाट्यामहि / अनट्यामहि