नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयति / नटति
नाटयतः / नटतः
नाटयन्ति / नटन्ति
मध्यम
नाटयसि / नटसि
नाटयथः / नटथः
नाटयथ / नटथ
उत्तम
नाटयामि / नटामि
नाटयावः / नटावः
नाटयामः / नटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननाट
नाटयाञ्चक्रतुः / नाटयांचक्रतुः / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटतुः
नाटयाञ्चक्रुः / नाटयांचक्रुः / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटुः
मध्यम
नाटयाञ्चकर्थ / नाटयांचकर्थ / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिथ
नाटयाञ्चक्रथुः / नाटयांचक्रथुः / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटथुः
नाटयाञ्चक्र / नाटयांचक्र / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेट
उत्तम
नाटयाञ्चकर / नाटयांचकर / नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननट / ननाट
नाटयाञ्चकृव / नाटयांचकृव / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिव
नाटयाञ्चकृम / नाटयांचकृम / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासि / नटितासि
नाटयितास्थः / नटितास्थः
नाटयितास्थ / नटितास्थ
उत्तम
नाटयितास्मि / नटितास्मि
नाटयितास्वः / नटितास्वः
नाटयितास्मः / नटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिष्यति / नटिष्यति
नाटयिष्यतः / नटिष्यतः
नाटयिष्यन्ति / नटिष्यन्ति
मध्यम
नाटयिष्यसि / नटिष्यसि
नाटयिष्यथः / नटिष्यथः
नाटयिष्यथ / नटिष्यथ
उत्तम
नाटयिष्यामि / नटिष्यामि
नाटयिष्यावः / नटिष्यावः
नाटयिष्यामः / नटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयतात् / नाटयताद् / नाटयतु / नटतात् / नटताद् / नटतु
नाटयताम् / नटताम्
नाटयन्तु / नटन्तु
मध्यम
नाटयतात् / नाटयताद् / नाटय / नटतात् / नटताद् / नट
नाटयतम् / नटतम्
नाटयत / नटत
उत्तम
नाटयानि / नटानि
नाटयाव / नटाव
नाटयाम / नटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटयत् / अनाटयद् / अनटत् / अनटद्
अनाटयताम् / अनटताम्
अनाटयन् / अनटन्
मध्यम
अनाटयः / अनटः
अनाटयतम् / अनटतम्
अनाटयत / अनटत
उत्तम
अनाटयम् / अनटम्
अनाटयाव / अनटाव
अनाटयाम / अनटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयेत् / नाटयेद् / नटेत् / नटेद्
नाटयेताम् / नटेताम्
नाटयेयुः / नटेयुः
मध्यम
नाटयेः / नटेः
नाटयेतम् / नटेतम्
नाटयेत / नटेत
उत्तम
नाटयेयम् / नटेयम्
नाटयेव / नटेव
नाटयेम / नटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाट्यात् / नाट्याद् / नट्यात् / नट्याद्
नाट्यास्ताम् / नट्यास्ताम्
नाट्यासुः / नट्यासुः
मध्यम
नाट्याः / नट्याः
नाट्यास्तम् / नट्यास्तम्
नाट्यास्त / नट्यास्त
उत्तम
नाट्यासम् / नट्यासम्
नाट्यास्व / नट्यास्व
नाट्यास्म / नट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनीनटत् / अनीनटद् / अनाटीत् / अनाटीद् / अनटीत् / अनटीद्
अनीनटताम् / अनाटिष्टाम् / अनटिष्टाम्
अनीनटन् / अनाटिषुः / अनटिषुः
मध्यम
अनीनटः / अनाटीः / अनटीः
अनीनटतम् / अनाटिष्टम् / अनटिष्टम्
अनीनटत / अनाटिष्ट / अनटिष्ट
उत्तम
अनीनटम् / अनाटिषम् / अनटिषम्
अनीनटाव / अनाटिष्व / अनटिष्व
अनीनटाम / अनाटिष्म / अनटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत् / अनाटयिष्यद् / अनटिष्यत् / अनटिष्यद्
अनाटयिष्यताम् / अनटिष्यताम्
अनाटयिष्यन् / अनटिष्यन्
मध्यम
अनाटयिष्यः / अनटिष्यः
अनाटयिष्यतम् / अनटिष्यतम्
अनाटयिष्यत / अनटिष्यत
उत्तम
अनाटयिष्यम् / अनटिष्यम्
अनाटयिष्याव / अनटिष्याव
अनाटयिष्याम / अनटिष्याम