नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयते / नटते
नाटयेते / नटेते
नाटयन्ते / नटन्ते
मध्यम
नाटयसे / नटसे
नाटयेथे / नटेथे
नाटयध्वे / नटध्वे
उत्तम
नाटये / नटे
नाटयावहे / नटावहे
नाटयामहे / नटामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासे / नटितासे
नाटयितासाथे / नटितासाथे
नाटयिताध्वे / नटिताध्वे
उत्तम
नाटयिताहे / नटिताहे
नाटयितास्वहे / नटितास्वहे
नाटयितास्महे / नटितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिष्यते / नटिष्यते
नाटयिष्येते / नटिष्येते
नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटयिष्यसे / नटिष्यसे
नाटयिष्येथे / नटिष्येथे
नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटयिष्ये / नटिष्ये
नाटयिष्यावहे / नटिष्यावहे
नाटयिष्यामहे / नटिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयताम् / नटताम्
नाटयेताम् / नटेताम्
नाटयन्ताम् / नटन्ताम्
मध्यम
नाटयस्व / नटस्व
नाटयेथाम् / नटेथाम्
नाटयध्वम् / नटध्वम्
उत्तम
नाटयै / नटै
नाटयावहै / नटावहै
नाटयामहै / नटामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटयत / अनटत
अनाटयेताम् / अनटेताम्
अनाटयन्त / अनटन्त
मध्यम
अनाटयथाः / अनटथाः
अनाटयेथाम् / अनटेथाम्
अनाटयध्वम् / अनटध्वम्
उत्तम
अनाटये / अनटे
अनाटयावहि / अनटावहि
अनाटयामहि / अनटामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयेत / नटेत
नाटयेयाताम् / नटेयाताम्
नाटयेरन् / नटेरन्
मध्यम
नाटयेथाः / नटेथाः
नाटयेयाथाम् / नटेयाथाम्
नाटयेध्वम् / नटेध्वम्
उत्तम
नाटयेय / नटेय
नाटयेवहि / नटेवहि
नाटयेमहि / नटेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयिषीष्ट / नटिषीष्ट
नाटयिषीयास्ताम् / नटिषीयास्ताम्
नाटयिषीरन् / नटिषीरन्
मध्यम
नाटयिषीष्ठाः / नटिषीष्ठाः
नाटयिषीयास्थाम् / नटिषीयास्थाम्
नाटयिषीढ्वम् / नाटयिषीध्वम् / नटिषीध्वम्
उत्तम
नाटयिषीय / नटिषीय
नाटयिषीवहि / नटिषीवहि
नाटयिषीमहि / नटिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनीनटत / अनटिष्ट
अनीनटेताम् / अनटिषाताम्
अनीनटन्त / अनटिषत
मध्यम
अनीनटथाः / अनटिष्ठाः
अनीनटेथाम् / अनटिषाथाम्
अनीनटध्वम् / अनटिढ्वम्
उत्तम
अनीनटे / अनटिषि
अनीनटावहि / अनटिष्वहि
अनीनटामहि / अनटिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत / अनटिष्यत
अनाटयिष्येताम् / अनटिष्येताम्
अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटयिष्यथाः / अनटिष्यथाः
अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटयिष्ये / अनटिष्ये
अनाटयिष्यावहि / अनटिष्यावहि
अनाटयिष्यामहि / अनटिष्यामहि