नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयेत् / नाटयेद् / नटेत् / नटेद्
नाटयेताम् / नटेताम्
नाटयेयुः / नटेयुः
मध्यम
नाटयेः / नटेः
नाटयेतम् / नटेतम्
नाटयेत / नटेत
उत्तम
नाटयेयम् / नटेयम्
नाटयेव / नटेव
नाटयेम / नटेम