नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयेत / नटेत
नाटयेयाताम् / नटेयाताम्
नाटयेरन् / नटेरन्
मध्यम
नाटयेथाः / नटेथाः
नाटयेयाथाम् / नटेयाथाम्
नाटयेध्वम् / नटेध्वम्
उत्तम
नाटयेय / नटेय
नाटयेवहि / नटेवहि
नाटयेमहि / नटेमहि