नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयतात् / नाटयताद् / नाटयतु / नटतात् / नटताद् / नटतु
नाटयताम् / नटताम्
नाटयन्तु / नटन्तु
मध्यम
नाटयतात् / नाटयताद् / नाटय / नटतात् / नटताद् / नट
नाटयतम् / नटतम्
नाटयत / नटत
उत्तम
नाटयानि / नटानि
नाटयाव / नटाव
नाटयाम / नटाम