नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयिष्यति / नटिष्यति
नाटयिष्यतः / नटिष्यतः
नाटयिष्यन्ति / नटिष्यन्ति
मध्यम
नाटयिष्यसि / नटिष्यसि
नाटयिष्यथः / नटिष्यथः
नाटयिष्यथ / नटिष्यथ
उत्तम
नाटयिष्यामि / नटिष्यामि
नाटयिष्यावः / नटिष्यावः
नाटयिष्यामः / नटिष्यामः