नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयिष्यते / नटिष्यते
नाटयिष्येते / नटिष्येते
नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटयिष्यसे / नटिष्यसे
नाटयिष्येथे / नटिष्येथे
नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटयिष्ये / नटिष्ये
नाटयिष्यावहे / नटिष्यावहे
नाटयिष्यामहे / नटिष्यामहे