नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत् / अनाटयिष्यद् / अनटिष्यत् / अनटिष्यद्
अनाटयिष्यताम् / अनटिष्यताम्
अनाटयिष्यन् / अनटिष्यन्
मध्यम
अनाटयिष्यः / अनटिष्यः
अनाटयिष्यतम् / अनटिष्यतम्
अनाटयिष्यत / अनटिष्यत
उत्तम
अनाटयिष्यम् / अनटिष्यम्
अनाटयिष्याव / अनटिष्याव
अनाटयिष्याम / अनटिष्याम