नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत / अनटिष्यत
अनाटयिष्येताम् / अनटिष्येताम्
अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटयिष्यथाः / अनटिष्यथाः
अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटयिष्ये / अनटिष्ये
अनाटयिष्यावहि / अनटिष्यावहि
अनाटयिष्यामहि / अनटिष्यामहि