नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासे / नटितासे
नाटयितासाथे / नटितासाथे
नाटयिताध्वे / नटिताध्वे
उत्तम
नाटयिताहे / नटिताहे
नाटयितास्वहे / नटितास्वहे
नाटयितास्महे / नटितास्महे