नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनीनटत् / अनीनटद् / अनाटीत् / अनाटीद् / अनटीत् / अनटीद्
अनीनटताम् / अनाटिष्टाम् / अनटिष्टाम्
अनीनटन् / अनाटिषुः / अनटिषुः
मध्यम
अनीनटः / अनाटीः / अनटीः
अनीनटतम् / अनाटिष्टम् / अनटिष्टम्
अनीनटत / अनाटिष्ट / अनटिष्ट
उत्तम
अनीनटम् / अनाटिषम् / अनटिषम्
अनीनटाव / अनाटिष्व / अनटिष्व
अनीनटाम / अनाटिष्म / अनटिष्म