नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनीनटत / अनटिष्ट
अनीनटेताम् / अनटिषाताम्
अनीनटन्त / अनटिषत
मध्यम
अनीनटथाः / अनटिष्ठाः
अनीनटेथाम् / अनटिषाथाम्
अनीनटध्वम् / अनटिढ्वम्
उत्तम
अनीनटे / अनटिषि
अनीनटावहि / अनटिष्वहि
अनीनटामहि / अनटिष्महि