नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननाट
नाटयाञ्चक्रतुः / नाटयांचक्रतुः / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटतुः
नाटयाञ्चक्रुः / नाटयांचक्रुः / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटुः
मध्यम
नाटयाञ्चकर्थ / नाटयांचकर्थ / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिथ
नाटयाञ्चक्रथुः / नाटयांचक्रथुः / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटथुः
नाटयाञ्चक्र / नाटयांचक्र / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेट
उत्तम
नाटयाञ्चकर / नाटयांचकर / नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननट / ननाट
नाटयाञ्चकृव / नाटयांचकृव / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिव
नाटयाञ्चकृम / नाटयांचकृम / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिम