नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिमहे