नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयति / नटति
नाटयतः / नटतः
नाटयन्ति / नटन्ति
मध्यम
नाटयसि / नटसि
नाटयथः / नटथः
नाटयथ / नटथ
उत्तम
नाटयामि / नटामि
नाटयावः / नटावः
नाटयामः / नटामः