नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नाटयते / नटते
नाटयेते / नटेते
नाटयन्ते / नटन्ते
मध्यम
नाटयसे / नटसे
नाटयेथे / नटेथे
नाटयध्वे / नटध्वे
उत्तम
नाटये / नटे
नाटयावहे / नटावहे
नाटयामहे / नटामहे