नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनाटयत् / अनाटयद् / अनटत् / अनटद्
अनाटयताम् / अनटताम्
अनाटयन् / अनटन्
मध्यम
अनाटयः / अनटः
अनाटयतम् / अनटतम्
अनाटयत / अनटत
उत्तम
अनाटयम् / अनटम्
अनाटयाव / अनटाव
अनाटयाम / अनटाम